Declension table of ?puṣpāntā

Deva

FeminineSingularDualPlural
Nominativepuṣpāntā puṣpānte puṣpāntāḥ
Vocativepuṣpānte puṣpānte puṣpāntāḥ
Accusativepuṣpāntām puṣpānte puṣpāntāḥ
Instrumentalpuṣpāntayā puṣpāntābhyām puṣpāntābhiḥ
Dativepuṣpāntāyai puṣpāntābhyām puṣpāntābhyaḥ
Ablativepuṣpāntāyāḥ puṣpāntābhyām puṣpāntābhyaḥ
Genitivepuṣpāntāyāḥ puṣpāntayoḥ puṣpāntānām
Locativepuṣpāntāyām puṣpāntayoḥ puṣpāntāsu

Adverb -puṣpāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria