Declension table of ?puṣpānta

Deva

NeuterSingularDualPlural
Nominativepuṣpāntam puṣpānte puṣpāntāni
Vocativepuṣpānta puṣpānte puṣpāntāni
Accusativepuṣpāntam puṣpānte puṣpāntāni
Instrumentalpuṣpāntena puṣpāntābhyām puṣpāntaiḥ
Dativepuṣpāntāya puṣpāntābhyām puṣpāntebhyaḥ
Ablativepuṣpāntāt puṣpāntābhyām puṣpāntebhyaḥ
Genitivepuṣpāntasya puṣpāntayoḥ puṣpāntānām
Locativepuṣpānte puṣpāntayoḥ puṣpānteṣu

Compound puṣpānta -

Adverb -puṣpāntam -puṣpāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria