Declension table of ?puṣpāmbu

Deva

NeuterSingularDualPlural
Nominativepuṣpāmbu puṣpāmbuṇī puṣpāmbūṇi
Vocativepuṣpāmbu puṣpāmbuṇī puṣpāmbūṇi
Accusativepuṣpāmbu puṣpāmbuṇī puṣpāmbūṇi
Instrumentalpuṣpāmbuṇā puṣpāmbubhyām puṣpāmbubhiḥ
Dativepuṣpāmbuṇe puṣpāmbubhyām puṣpāmbubhyaḥ
Ablativepuṣpāmbuṇaḥ puṣpāmbubhyām puṣpāmbubhyaḥ
Genitivepuṣpāmbuṇaḥ puṣpāmbuṇoḥ puṣpāmbūṇām
Locativepuṣpāmbuṇi puṣpāmbuṇoḥ puṣpāmbuṣu

Compound puṣpāmbu -

Adverb -puṣpāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria