Declension table of ?puṣpākara

Deva

NeuterSingularDualPlural
Nominativepuṣpākaram puṣpākare puṣpākarāṇi
Vocativepuṣpākara puṣpākare puṣpākarāṇi
Accusativepuṣpākaram puṣpākare puṣpākarāṇi
Instrumentalpuṣpākareṇa puṣpākarābhyām puṣpākaraiḥ
Dativepuṣpākarāya puṣpākarābhyām puṣpākarebhyaḥ
Ablativepuṣpākarāt puṣpākarābhyām puṣpākarebhyaḥ
Genitivepuṣpākarasya puṣpākarayoḥ puṣpākarāṇām
Locativepuṣpākare puṣpākarayoḥ puṣpākareṣu

Compound puṣpākara -

Adverb -puṣpākaram -puṣpākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria