Declension table of ?puṣpājīvin

Deva

MasculineSingularDualPlural
Nominativepuṣpājīvī puṣpājīvinau puṣpājīvinaḥ
Vocativepuṣpājīvin puṣpājīvinau puṣpājīvinaḥ
Accusativepuṣpājīvinam puṣpājīvinau puṣpājīvinaḥ
Instrumentalpuṣpājīvinā puṣpājīvibhyām puṣpājīvibhiḥ
Dativepuṣpājīvine puṣpājīvibhyām puṣpājīvibhyaḥ
Ablativepuṣpājīvinaḥ puṣpājīvibhyām puṣpājīvibhyaḥ
Genitivepuṣpājīvinaḥ puṣpājīvinoḥ puṣpājīvinām
Locativepuṣpājīvini puṣpājīvinoḥ puṣpājīviṣu

Compound puṣpājīvi -

Adverb -puṣpājīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria