Declension table of ?puṣpājīva

Deva

MasculineSingularDualPlural
Nominativepuṣpājīvaḥ puṣpājīvau puṣpājīvāḥ
Vocativepuṣpājīva puṣpājīvau puṣpājīvāḥ
Accusativepuṣpājīvam puṣpājīvau puṣpājīvān
Instrumentalpuṣpājīvena puṣpājīvābhyām puṣpājīvaiḥ puṣpājīvebhiḥ
Dativepuṣpājīvāya puṣpājīvābhyām puṣpājīvebhyaḥ
Ablativepuṣpājīvāt puṣpājīvābhyām puṣpājīvebhyaḥ
Genitivepuṣpājīvasya puṣpājīvayoḥ puṣpājīvānām
Locativepuṣpājīve puṣpājīvayoḥ puṣpājīveṣu

Compound puṣpājīva -

Adverb -puṣpājīvam -puṣpājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria