Declension table of ?puṣpābhikīrṇa

Deva

NeuterSingularDualPlural
Nominativepuṣpābhikīrṇam puṣpābhikīrṇe puṣpābhikīrṇāni
Vocativepuṣpābhikīrṇa puṣpābhikīrṇe puṣpābhikīrṇāni
Accusativepuṣpābhikīrṇam puṣpābhikīrṇe puṣpābhikīrṇāni
Instrumentalpuṣpābhikīrṇena puṣpābhikīrṇābhyām puṣpābhikīrṇaiḥ
Dativepuṣpābhikīrṇāya puṣpābhikīrṇābhyām puṣpābhikīrṇebhyaḥ
Ablativepuṣpābhikīrṇāt puṣpābhikīrṇābhyām puṣpābhikīrṇebhyaḥ
Genitivepuṣpābhikīrṇasya puṣpābhikīrṇayoḥ puṣpābhikīrṇānām
Locativepuṣpābhikīrṇe puṣpābhikīrṇayoḥ puṣpābhikīrṇeṣu

Compound puṣpābhikīrṇa -

Adverb -puṣpābhikīrṇam -puṣpābhikīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria