Declension table of ?puṣpābhiṣeka

Deva

MasculineSingularDualPlural
Nominativepuṣpābhiṣekaḥ puṣpābhiṣekau puṣpābhiṣekāḥ
Vocativepuṣpābhiṣeka puṣpābhiṣekau puṣpābhiṣekāḥ
Accusativepuṣpābhiṣekam puṣpābhiṣekau puṣpābhiṣekān
Instrumentalpuṣpābhiṣekeṇa puṣpābhiṣekābhyām puṣpābhiṣekaiḥ puṣpābhiṣekebhiḥ
Dativepuṣpābhiṣekāya puṣpābhiṣekābhyām puṣpābhiṣekebhyaḥ
Ablativepuṣpābhiṣekāt puṣpābhiṣekābhyām puṣpābhiṣekebhyaḥ
Genitivepuṣpābhiṣekasya puṣpābhiṣekayoḥ puṣpābhiṣekāṇām
Locativepuṣpābhiṣeke puṣpābhiṣekayoḥ puṣpābhiṣekeṣu

Compound puṣpābhiṣeka -

Adverb -puṣpābhiṣekam -puṣpābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria