Declension table of ?puṣpāṇḍaka

Deva

MasculineSingularDualPlural
Nominativepuṣpāṇḍakaḥ puṣpāṇḍakau puṣpāṇḍakāḥ
Vocativepuṣpāṇḍaka puṣpāṇḍakau puṣpāṇḍakāḥ
Accusativepuṣpāṇḍakam puṣpāṇḍakau puṣpāṇḍakān
Instrumentalpuṣpāṇḍakena puṣpāṇḍakābhyām puṣpāṇḍakaiḥ puṣpāṇḍakebhiḥ
Dativepuṣpāṇḍakāya puṣpāṇḍakābhyām puṣpāṇḍakebhyaḥ
Ablativepuṣpāṇḍakāt puṣpāṇḍakābhyām puṣpāṇḍakebhyaḥ
Genitivepuṣpāṇḍakasya puṣpāṇḍakayoḥ puṣpāṇḍakānām
Locativepuṣpāṇḍake puṣpāṇḍakayoḥ puṣpāṇḍakeṣu

Compound puṣpāṇḍaka -

Adverb -puṣpāṇḍakam -puṣpāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria