Declension table of ?puṣpāṇḍa

Deva

MasculineSingularDualPlural
Nominativepuṣpāṇḍaḥ puṣpāṇḍau puṣpāṇḍāḥ
Vocativepuṣpāṇḍa puṣpāṇḍau puṣpāṇḍāḥ
Accusativepuṣpāṇḍam puṣpāṇḍau puṣpāṇḍān
Instrumentalpuṣpāṇḍena puṣpāṇḍābhyām puṣpāṇḍaiḥ puṣpāṇḍebhiḥ
Dativepuṣpāṇḍāya puṣpāṇḍābhyām puṣpāṇḍebhyaḥ
Ablativepuṣpāṇḍāt puṣpāṇḍābhyām puṣpāṇḍebhyaḥ
Genitivepuṣpāṇḍasya puṣpāṇḍayoḥ puṣpāṇḍānām
Locativepuṣpāṇḍe puṣpāṇḍayoḥ puṣpāṇḍeṣu

Compound puṣpāṇḍa -

Adverb -puṣpāṇḍam -puṣpāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria