Declension table of ?puṣkaroddhṛta

Deva

NeuterSingularDualPlural
Nominativepuṣkaroddhṛtam puṣkaroddhṛte puṣkaroddhṛtāni
Vocativepuṣkaroddhṛta puṣkaroddhṛte puṣkaroddhṛtāni
Accusativepuṣkaroddhṛtam puṣkaroddhṛte puṣkaroddhṛtāni
Instrumentalpuṣkaroddhṛtena puṣkaroddhṛtābhyām puṣkaroddhṛtaiḥ
Dativepuṣkaroddhṛtāya puṣkaroddhṛtābhyām puṣkaroddhṛtebhyaḥ
Ablativepuṣkaroddhṛtāt puṣkaroddhṛtābhyām puṣkaroddhṛtebhyaḥ
Genitivepuṣkaroddhṛtasya puṣkaroddhṛtayoḥ puṣkaroddhṛtānām
Locativepuṣkaroddhṛte puṣkaroddhṛtayoḥ puṣkaroddhṛteṣu

Compound puṣkaroddhṛta -

Adverb -puṣkaroddhṛtam -puṣkaroddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria