Declension table of ?puṣkarekṣaṇa

Deva

NeuterSingularDualPlural
Nominativepuṣkarekṣaṇam puṣkarekṣaṇe puṣkarekṣaṇāni
Vocativepuṣkarekṣaṇa puṣkarekṣaṇe puṣkarekṣaṇāni
Accusativepuṣkarekṣaṇam puṣkarekṣaṇe puṣkarekṣaṇāni
Instrumentalpuṣkarekṣaṇena puṣkarekṣaṇābhyām puṣkarekṣaṇaiḥ
Dativepuṣkarekṣaṇāya puṣkarekṣaṇābhyām puṣkarekṣaṇebhyaḥ
Ablativepuṣkarekṣaṇāt puṣkarekṣaṇābhyām puṣkarekṣaṇebhyaḥ
Genitivepuṣkarekṣaṇasya puṣkarekṣaṇayoḥ puṣkarekṣaṇānām
Locativepuṣkarekṣaṇe puṣkarekṣaṇayoḥ puṣkarekṣaṇeṣu

Compound puṣkarekṣaṇa -

Adverb -puṣkarekṣaṇam -puṣkarekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria