Declension table of ?puṣkarekṣaṇa

Deva

MasculineSingularDualPlural
Nominativepuṣkarekṣaṇaḥ puṣkarekṣaṇau puṣkarekṣaṇāḥ
Vocativepuṣkarekṣaṇa puṣkarekṣaṇau puṣkarekṣaṇāḥ
Accusativepuṣkarekṣaṇam puṣkarekṣaṇau puṣkarekṣaṇān
Instrumentalpuṣkarekṣaṇena puṣkarekṣaṇābhyām puṣkarekṣaṇaiḥ puṣkarekṣaṇebhiḥ
Dativepuṣkarekṣaṇāya puṣkarekṣaṇābhyām puṣkarekṣaṇebhyaḥ
Ablativepuṣkarekṣaṇāt puṣkarekṣaṇābhyām puṣkarekṣaṇebhyaḥ
Genitivepuṣkarekṣaṇasya puṣkarekṣaṇayoḥ puṣkarekṣaṇānām
Locativepuṣkarekṣaṇe puṣkarekṣaṇayoḥ puṣkarekṣaṇeṣu

Compound puṣkarekṣaṇa -

Adverb -puṣkarekṣaṇam -puṣkarekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria