Declension table of ?puṣkaraśiphā

Deva

FeminineSingularDualPlural
Nominativepuṣkaraśiphā puṣkaraśiphe puṣkaraśiphāḥ
Vocativepuṣkaraśiphe puṣkaraśiphe puṣkaraśiphāḥ
Accusativepuṣkaraśiphām puṣkaraśiphe puṣkaraśiphāḥ
Instrumentalpuṣkaraśiphayā puṣkaraśiphābhyām puṣkaraśiphābhiḥ
Dativepuṣkaraśiphāyai puṣkaraśiphābhyām puṣkaraśiphābhyaḥ
Ablativepuṣkaraśiphāyāḥ puṣkaraśiphābhyām puṣkaraśiphābhyaḥ
Genitivepuṣkaraśiphāyāḥ puṣkaraśiphayoḥ puṣkaraśiphānām
Locativepuṣkaraśiphāyām puṣkaraśiphayoḥ puṣkaraśiphāsu

Adverb -puṣkaraśipham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria