Declension table of ?puṣkaraśikhā

Deva

FeminineSingularDualPlural
Nominativepuṣkaraśikhā puṣkaraśikhe puṣkaraśikhāḥ
Vocativepuṣkaraśikhe puṣkaraśikhe puṣkaraśikhāḥ
Accusativepuṣkaraśikhām puṣkaraśikhe puṣkaraśikhāḥ
Instrumentalpuṣkaraśikhayā puṣkaraśikhābhyām puṣkaraśikhābhiḥ
Dativepuṣkaraśikhāyai puṣkaraśikhābhyām puṣkaraśikhābhyaḥ
Ablativepuṣkaraśikhāyāḥ puṣkaraśikhābhyām puṣkaraśikhābhyaḥ
Genitivepuṣkaraśikhāyāḥ puṣkaraśikhayoḥ puṣkaraśikhānām
Locativepuṣkaraśikhāyām puṣkaraśikhayoḥ puṣkaraśikhāsu

Adverb -puṣkaraśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria