Declension table of ?puṣkaraviṣṭara

Deva

MasculineSingularDualPlural
Nominativepuṣkaraviṣṭaraḥ puṣkaraviṣṭarau puṣkaraviṣṭarāḥ
Vocativepuṣkaraviṣṭara puṣkaraviṣṭarau puṣkaraviṣṭarāḥ
Accusativepuṣkaraviṣṭaram puṣkaraviṣṭarau puṣkaraviṣṭarān
Instrumentalpuṣkaraviṣṭareṇa puṣkaraviṣṭarābhyām puṣkaraviṣṭaraiḥ puṣkaraviṣṭarebhiḥ
Dativepuṣkaraviṣṭarāya puṣkaraviṣṭarābhyām puṣkaraviṣṭarebhyaḥ
Ablativepuṣkaraviṣṭarāt puṣkaraviṣṭarābhyām puṣkaraviṣṭarebhyaḥ
Genitivepuṣkaraviṣṭarasya puṣkaraviṣṭarayoḥ puṣkaraviṣṭarāṇām
Locativepuṣkaraviṣṭare puṣkaraviṣṭarayoḥ puṣkaraviṣṭareṣu

Compound puṣkaraviṣṭara -

Adverb -puṣkaraviṣṭaram -puṣkaraviṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria