Declension table of ?puṣkaravanaprādurbhāva

Deva

MasculineSingularDualPlural
Nominativepuṣkaravanaprādurbhāvaḥ puṣkaravanaprādurbhāvau puṣkaravanaprādurbhāvāḥ
Vocativepuṣkaravanaprādurbhāva puṣkaravanaprādurbhāvau puṣkaravanaprādurbhāvāḥ
Accusativepuṣkaravanaprādurbhāvam puṣkaravanaprādurbhāvau puṣkaravanaprādurbhāvān
Instrumentalpuṣkaravanaprādurbhāveṇa puṣkaravanaprādurbhāvābhyām puṣkaravanaprādurbhāvaiḥ puṣkaravanaprādurbhāvebhiḥ
Dativepuṣkaravanaprādurbhāvāya puṣkaravanaprādurbhāvābhyām puṣkaravanaprādurbhāvebhyaḥ
Ablativepuṣkaravanaprādurbhāvāt puṣkaravanaprādurbhāvābhyām puṣkaravanaprādurbhāvebhyaḥ
Genitivepuṣkaravanaprādurbhāvasya puṣkaravanaprādurbhāvayoḥ puṣkaravanaprādurbhāvāṇām
Locativepuṣkaravanaprādurbhāve puṣkaravanaprādurbhāvayoḥ puṣkaravanaprādurbhāveṣu

Compound puṣkaravanaprādurbhāva -

Adverb -puṣkaravanaprādurbhāvam -puṣkaravanaprādurbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria