Declension table of ?puṣkaravana

Deva

NeuterSingularDualPlural
Nominativepuṣkaravanam puṣkaravane puṣkaravanāni
Vocativepuṣkaravana puṣkaravane puṣkaravanāni
Accusativepuṣkaravanam puṣkaravane puṣkaravanāni
Instrumentalpuṣkaravanena puṣkaravanābhyām puṣkaravanaiḥ
Dativepuṣkaravanāya puṣkaravanābhyām puṣkaravanebhyaḥ
Ablativepuṣkaravanāt puṣkaravanābhyām puṣkaravanebhyaḥ
Genitivepuṣkaravanasya puṣkaravanayoḥ puṣkaravanānām
Locativepuṣkaravane puṣkaravanayoḥ puṣkaravaneṣu

Compound puṣkaravana -

Adverb -puṣkaravanam -puṣkaravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria