Declension table of ?puṣkarasāgara

Deva

MasculineSingularDualPlural
Nominativepuṣkarasāgaraḥ puṣkarasāgarau puṣkarasāgarāḥ
Vocativepuṣkarasāgara puṣkarasāgarau puṣkarasāgarāḥ
Accusativepuṣkarasāgaram puṣkarasāgarau puṣkarasāgarān
Instrumentalpuṣkarasāgareṇa puṣkarasāgarābhyām puṣkarasāgaraiḥ puṣkarasāgarebhiḥ
Dativepuṣkarasāgarāya puṣkarasāgarābhyām puṣkarasāgarebhyaḥ
Ablativepuṣkarasāgarāt puṣkarasāgarābhyām puṣkarasāgarebhyaḥ
Genitivepuṣkarasāgarasya puṣkarasāgarayoḥ puṣkarasāgarāṇām
Locativepuṣkarasāgare puṣkarasāgarayoḥ puṣkarasāgareṣu

Compound puṣkarasāgara -

Adverb -puṣkarasāgaram -puṣkarasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria