Declension table of ?puṣkarasādi

Deva

MasculineSingularDualPlural
Nominativepuṣkarasādiḥ puṣkarasādī puṣkarasādayaḥ
Vocativepuṣkarasāde puṣkarasādī puṣkarasādayaḥ
Accusativepuṣkarasādim puṣkarasādī puṣkarasādīn
Instrumentalpuṣkarasādinā puṣkarasādibhyām puṣkarasādibhiḥ
Dativepuṣkarasādaye puṣkarasādibhyām puṣkarasādibhyaḥ
Ablativepuṣkarasādeḥ puṣkarasādibhyām puṣkarasādibhyaḥ
Genitivepuṣkarasādeḥ puṣkarasādyoḥ puṣkarasādīnām
Locativepuṣkarasādau puṣkarasādyoḥ puṣkarasādiṣu

Compound puṣkarasādi -

Adverb -puṣkarasādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria