Declension table of ?puṣkarasāda

Deva

MasculineSingularDualPlural
Nominativepuṣkarasādaḥ puṣkarasādau puṣkarasādāḥ
Vocativepuṣkarasāda puṣkarasādau puṣkarasādāḥ
Accusativepuṣkarasādam puṣkarasādau puṣkarasādān
Instrumentalpuṣkarasādena puṣkarasādābhyām puṣkarasādaiḥ puṣkarasādebhiḥ
Dativepuṣkarasādāya puṣkarasādābhyām puṣkarasādebhyaḥ
Ablativepuṣkarasādāt puṣkarasādābhyām puṣkarasādebhyaḥ
Genitivepuṣkarasādasya puṣkarasādayoḥ puṣkarasādānām
Locativepuṣkarasāde puṣkarasādayoḥ puṣkarasādeṣu

Compound puṣkarasāda -

Adverb -puṣkarasādam -puṣkarasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria