Declension table of ?puṣkaraprādurbhāva

Deva

MasculineSingularDualPlural
Nominativepuṣkaraprādurbhāvaḥ puṣkaraprādurbhāvau puṣkaraprādurbhāvāḥ
Vocativepuṣkaraprādurbhāva puṣkaraprādurbhāvau puṣkaraprādurbhāvāḥ
Accusativepuṣkaraprādurbhāvam puṣkaraprādurbhāvau puṣkaraprādurbhāvān
Instrumentalpuṣkaraprādurbhāveṇa puṣkaraprādurbhāvābhyām puṣkaraprādurbhāvaiḥ puṣkaraprādurbhāvebhiḥ
Dativepuṣkaraprādurbhāvāya puṣkaraprādurbhāvābhyām puṣkaraprādurbhāvebhyaḥ
Ablativepuṣkaraprādurbhāvāt puṣkaraprādurbhāvābhyām puṣkaraprādurbhāvebhyaḥ
Genitivepuṣkaraprādurbhāvasya puṣkaraprādurbhāvayoḥ puṣkaraprādurbhāvāṇām
Locativepuṣkaraprādurbhāve puṣkaraprādurbhāvayoḥ puṣkaraprādurbhāveṣu

Compound puṣkaraprādurbhāva -

Adverb -puṣkaraprādurbhāvam -puṣkaraprādurbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria