Declension table of ?puṣkarapattranetra

Deva

MasculineSingularDualPlural
Nominativepuṣkarapattranetraḥ puṣkarapattranetrau puṣkarapattranetrāḥ
Vocativepuṣkarapattranetra puṣkarapattranetrau puṣkarapattranetrāḥ
Accusativepuṣkarapattranetram puṣkarapattranetrau puṣkarapattranetrān
Instrumentalpuṣkarapattranetreṇa puṣkarapattranetrābhyām puṣkarapattranetraiḥ puṣkarapattranetrebhiḥ
Dativepuṣkarapattranetrāya puṣkarapattranetrābhyām puṣkarapattranetrebhyaḥ
Ablativepuṣkarapattranetrāt puṣkarapattranetrābhyām puṣkarapattranetrebhyaḥ
Genitivepuṣkarapattranetrasya puṣkarapattranetrayoḥ puṣkarapattranetrāṇām
Locativepuṣkarapattranetre puṣkarapattranetrayoḥ puṣkarapattranetreṣu

Compound puṣkarapattranetra -

Adverb -puṣkarapattranetram -puṣkarapattranetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria