Declension table of ?puṣkaraparṇī

Deva

FeminineSingularDualPlural
Nominativepuṣkaraparṇī puṣkaraparṇyau puṣkaraparṇyaḥ
Vocativepuṣkaraparṇi puṣkaraparṇyau puṣkaraparṇyaḥ
Accusativepuṣkaraparṇīm puṣkaraparṇyau puṣkaraparṇīḥ
Instrumentalpuṣkaraparṇyā puṣkaraparṇībhyām puṣkaraparṇībhiḥ
Dativepuṣkaraparṇyai puṣkaraparṇībhyām puṣkaraparṇībhyaḥ
Ablativepuṣkaraparṇyāḥ puṣkaraparṇībhyām puṣkaraparṇībhyaḥ
Genitivepuṣkaraparṇyāḥ puṣkaraparṇyoḥ puṣkaraparṇīnām
Locativepuṣkaraparṇyām puṣkaraparṇyoḥ puṣkaraparṇīṣu

Compound puṣkaraparṇi - puṣkaraparṇī -

Adverb -puṣkaraparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria