Declension table of ?puṣkarapalāśa

Deva

NeuterSingularDualPlural
Nominativepuṣkarapalāśam puṣkarapalāśe puṣkarapalāśāni
Vocativepuṣkarapalāśa puṣkarapalāśe puṣkarapalāśāni
Accusativepuṣkarapalāśam puṣkarapalāśe puṣkarapalāśāni
Instrumentalpuṣkarapalāśena puṣkarapalāśābhyām puṣkarapalāśaiḥ
Dativepuṣkarapalāśāya puṣkarapalāśābhyām puṣkarapalāśebhyaḥ
Ablativepuṣkarapalāśāt puṣkarapalāśābhyām puṣkarapalāśebhyaḥ
Genitivepuṣkarapalāśasya puṣkarapalāśayoḥ puṣkarapalāśānām
Locativepuṣkarapalāśe puṣkarapalāśayoḥ puṣkarapalāśeṣu

Compound puṣkarapalāśa -

Adverb -puṣkarapalāśam -puṣkarapalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria