Declension table of ?puṣkaranābha

Deva

MasculineSingularDualPlural
Nominativepuṣkaranābhaḥ puṣkaranābhau puṣkaranābhāḥ
Vocativepuṣkaranābha puṣkaranābhau puṣkaranābhāḥ
Accusativepuṣkaranābham puṣkaranābhau puṣkaranābhān
Instrumentalpuṣkaranābhena puṣkaranābhābhyām puṣkaranābhaiḥ puṣkaranābhebhiḥ
Dativepuṣkaranābhāya puṣkaranābhābhyām puṣkaranābhebhyaḥ
Ablativepuṣkaranābhāt puṣkaranābhābhyām puṣkaranābhebhyaḥ
Genitivepuṣkaranābhasya puṣkaranābhayoḥ puṣkaranābhānām
Locativepuṣkaranābhe puṣkaranābhayoḥ puṣkaranābheṣu

Compound puṣkaranābha -

Adverb -puṣkaranābham -puṣkaranābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria