Declension table of ?puṣkaranāḍī

Deva

FeminineSingularDualPlural
Nominativepuṣkaranāḍī puṣkaranāḍyau puṣkaranāḍyaḥ
Vocativepuṣkaranāḍi puṣkaranāḍyau puṣkaranāḍyaḥ
Accusativepuṣkaranāḍīm puṣkaranāḍyau puṣkaranāḍīḥ
Instrumentalpuṣkaranāḍyā puṣkaranāḍībhyām puṣkaranāḍībhiḥ
Dativepuṣkaranāḍyai puṣkaranāḍībhyām puṣkaranāḍībhyaḥ
Ablativepuṣkaranāḍyāḥ puṣkaranāḍībhyām puṣkaranāḍībhyaḥ
Genitivepuṣkaranāḍyāḥ puṣkaranāḍyoḥ puṣkaranāḍīnām
Locativepuṣkaranāḍyām puṣkaranāḍyoḥ puṣkaranāḍīṣu

Compound puṣkaranāḍi - puṣkaranāḍī -

Adverb -puṣkaranāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria