Declension table of ?puṣkaramūlaka

Deva

NeuterSingularDualPlural
Nominativepuṣkaramūlakam puṣkaramūlake puṣkaramūlakāni
Vocativepuṣkaramūlaka puṣkaramūlake puṣkaramūlakāni
Accusativepuṣkaramūlakam puṣkaramūlake puṣkaramūlakāni
Instrumentalpuṣkaramūlakena puṣkaramūlakābhyām puṣkaramūlakaiḥ
Dativepuṣkaramūlakāya puṣkaramūlakābhyām puṣkaramūlakebhyaḥ
Ablativepuṣkaramūlakāt puṣkaramūlakābhyām puṣkaramūlakebhyaḥ
Genitivepuṣkaramūlakasya puṣkaramūlakayoḥ puṣkaramūlakānām
Locativepuṣkaramūlake puṣkaramūlakayoḥ puṣkaramūlakeṣu

Compound puṣkaramūlaka -

Adverb -puṣkaramūlakam -puṣkaramūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria