Declension table of ?puṣkaramūla

Deva

NeuterSingularDualPlural
Nominativepuṣkaramūlam puṣkaramūle puṣkaramūlāni
Vocativepuṣkaramūla puṣkaramūle puṣkaramūlāni
Accusativepuṣkaramūlam puṣkaramūle puṣkaramūlāni
Instrumentalpuṣkaramūlena puṣkaramūlābhyām puṣkaramūlaiḥ
Dativepuṣkaramūlāya puṣkaramūlābhyām puṣkaramūlebhyaḥ
Ablativepuṣkaramūlāt puṣkaramūlābhyām puṣkaramūlebhyaḥ
Genitivepuṣkaramūlasya puṣkaramūlayoḥ puṣkaramūlānām
Locativepuṣkaramūle puṣkaramūlayoḥ puṣkaramūleṣu

Compound puṣkaramūla -

Adverb -puṣkaramūlam -puṣkaramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria