Declension table of ?puṣkaramāhātmya

Deva

NeuterSingularDualPlural
Nominativepuṣkaramāhātmyam puṣkaramāhātmye puṣkaramāhātmyāni
Vocativepuṣkaramāhātmya puṣkaramāhātmye puṣkaramāhātmyāni
Accusativepuṣkaramāhātmyam puṣkaramāhātmye puṣkaramāhātmyāni
Instrumentalpuṣkaramāhātmyena puṣkaramāhātmyābhyām puṣkaramāhātmyaiḥ
Dativepuṣkaramāhātmyāya puṣkaramāhātmyābhyām puṣkaramāhātmyebhyaḥ
Ablativepuṣkaramāhātmyāt puṣkaramāhātmyābhyām puṣkaramāhātmyebhyaḥ
Genitivepuṣkaramāhātmyasya puṣkaramāhātmyayoḥ puṣkaramāhātmyānām
Locativepuṣkaramāhātmye puṣkaramāhātmyayoḥ puṣkaramāhātmyeṣu

Compound puṣkaramāhātmya -

Adverb -puṣkaramāhātmyam -puṣkaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria