Declension table of ?puṣkarakarṇikā

Deva

FeminineSingularDualPlural
Nominativepuṣkarakarṇikā puṣkarakarṇike puṣkarakarṇikāḥ
Vocativepuṣkarakarṇike puṣkarakarṇike puṣkarakarṇikāḥ
Accusativepuṣkarakarṇikām puṣkarakarṇike puṣkarakarṇikāḥ
Instrumentalpuṣkarakarṇikayā puṣkarakarṇikābhyām puṣkarakarṇikābhiḥ
Dativepuṣkarakarṇikāyai puṣkarakarṇikābhyām puṣkarakarṇikābhyaḥ
Ablativepuṣkarakarṇikāyāḥ puṣkarakarṇikābhyām puṣkarakarṇikābhyaḥ
Genitivepuṣkarakarṇikāyāḥ puṣkarakarṇikayoḥ puṣkarakarṇikānām
Locativepuṣkarakarṇikāyām puṣkarakarṇikayoḥ puṣkarakarṇikāsu

Adverb -puṣkarakarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria