Declension table of ?puṣkarakalpa

Deva

MasculineSingularDualPlural
Nominativepuṣkarakalpaḥ puṣkarakalpau puṣkarakalpāḥ
Vocativepuṣkarakalpa puṣkarakalpau puṣkarakalpāḥ
Accusativepuṣkarakalpam puṣkarakalpau puṣkarakalpān
Instrumentalpuṣkarakalpena puṣkarakalpābhyām puṣkarakalpaiḥ puṣkarakalpebhiḥ
Dativepuṣkarakalpāya puṣkarakalpābhyām puṣkarakalpebhyaḥ
Ablativepuṣkarakalpāt puṣkarakalpābhyām puṣkarakalpebhyaḥ
Genitivepuṣkarakalpasya puṣkarakalpayoḥ puṣkarakalpānām
Locativepuṣkarakalpe puṣkarakalpayoḥ puṣkarakalpeṣu

Compound puṣkarakalpa -

Adverb -puṣkarakalpam -puṣkarakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria