Declension table of ?puṣkarabīja

Deva

NeuterSingularDualPlural
Nominativepuṣkarabījam puṣkarabīje puṣkarabījāni
Vocativepuṣkarabīja puṣkarabīje puṣkarabījāni
Accusativepuṣkarabījam puṣkarabīje puṣkarabījāni
Instrumentalpuṣkarabījena puṣkarabījābhyām puṣkarabījaiḥ
Dativepuṣkarabījāya puṣkarabījābhyām puṣkarabījebhyaḥ
Ablativepuṣkarabījāt puṣkarabījābhyām puṣkarabījebhyaḥ
Genitivepuṣkarabījasya puṣkarabījayoḥ puṣkarabījānām
Locativepuṣkarabīje puṣkarabījayoḥ puṣkarabījeṣu

Compound puṣkarabīja -

Adverb -puṣkarabījam -puṣkarabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria