Declension table of ?puṣkarāruṇi

Deva

MasculineSingularDualPlural
Nominativepuṣkarāruṇiḥ puṣkarāruṇī puṣkarāruṇayaḥ
Vocativepuṣkarāruṇe puṣkarāruṇī puṣkarāruṇayaḥ
Accusativepuṣkarāruṇim puṣkarāruṇī puṣkarāruṇīn
Instrumentalpuṣkarāruṇinā puṣkarāruṇibhyām puṣkarāruṇibhiḥ
Dativepuṣkarāruṇaye puṣkarāruṇibhyām puṣkarāruṇibhyaḥ
Ablativepuṣkarāruṇeḥ puṣkarāruṇibhyām puṣkarāruṇibhyaḥ
Genitivepuṣkarāruṇeḥ puṣkarāruṇyoḥ puṣkarāruṇīnām
Locativepuṣkarāruṇau puṣkarāruṇyoḥ puṣkarāruṇiṣu

Compound puṣkarāruṇi -

Adverb -puṣkarāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria