Declension table of ?puṣkarāraṇya

Deva

NeuterSingularDualPlural
Nominativepuṣkarāraṇyam puṣkarāraṇye puṣkarāraṇyāni
Vocativepuṣkarāraṇya puṣkarāraṇye puṣkarāraṇyāni
Accusativepuṣkarāraṇyam puṣkarāraṇye puṣkarāraṇyāni
Instrumentalpuṣkarāraṇyena puṣkarāraṇyābhyām puṣkarāraṇyaiḥ
Dativepuṣkarāraṇyāya puṣkarāraṇyābhyām puṣkarāraṇyebhyaḥ
Ablativepuṣkarāraṇyāt puṣkarāraṇyābhyām puṣkarāraṇyebhyaḥ
Genitivepuṣkarāraṇyasya puṣkarāraṇyayoḥ puṣkarāraṇyānām
Locativepuṣkarāraṇye puṣkarāraṇyayoḥ puṣkarāraṇyeṣu

Compound puṣkarāraṇya -

Adverb -puṣkarāraṇyam -puṣkarāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria