Declension table of ?puṣkarāhvaya

Deva

MasculineSingularDualPlural
Nominativepuṣkarāhvayaḥ puṣkarāhvayau puṣkarāhvayāḥ
Vocativepuṣkarāhvaya puṣkarāhvayau puṣkarāhvayāḥ
Accusativepuṣkarāhvayam puṣkarāhvayau puṣkarāhvayān
Instrumentalpuṣkarāhvayeṇa puṣkarāhvayābhyām puṣkarāhvayaiḥ puṣkarāhvayebhiḥ
Dativepuṣkarāhvayāya puṣkarāhvayābhyām puṣkarāhvayebhyaḥ
Ablativepuṣkarāhvayāt puṣkarāhvayābhyām puṣkarāhvayebhyaḥ
Genitivepuṣkarāhvayasya puṣkarāhvayayoḥ puṣkarāhvayāṇām
Locativepuṣkarāhvaye puṣkarāhvayayoḥ puṣkarāhvayeṣu

Compound puṣkarāhvaya -

Adverb -puṣkarāhvayam -puṣkarāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria