Declension table of ?puṣkarāhva

Deva

MasculineSingularDualPlural
Nominativepuṣkarāhvaḥ puṣkarāhvau puṣkarāhvāḥ
Vocativepuṣkarāhva puṣkarāhvau puṣkarāhvāḥ
Accusativepuṣkarāhvam puṣkarāhvau puṣkarāhvān
Instrumentalpuṣkarāhveṇa puṣkarāhvābhyām puṣkarāhvaiḥ puṣkarāhvebhiḥ
Dativepuṣkarāhvāya puṣkarāhvābhyām puṣkarāhvebhyaḥ
Ablativepuṣkarāhvāt puṣkarāhvābhyām puṣkarāhvebhyaḥ
Genitivepuṣkarāhvasya puṣkarāhvayoḥ puṣkarāhvāṇām
Locativepuṣkarāhve puṣkarāhvayoḥ puṣkarāhveṣu

Compound puṣkarāhva -

Adverb -puṣkarāhvam -puṣkarāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria