Declension table of ?puṣkarāgra

Deva

NeuterSingularDualPlural
Nominativepuṣkarāgram puṣkarāgre puṣkarāgrāṇi
Vocativepuṣkarāgra puṣkarāgre puṣkarāgrāṇi
Accusativepuṣkarāgram puṣkarāgre puṣkarāgrāṇi
Instrumentalpuṣkarāgreṇa puṣkarāgrābhyām puṣkarāgraiḥ
Dativepuṣkarāgrāya puṣkarāgrābhyām puṣkarāgrebhyaḥ
Ablativepuṣkarāgrāt puṣkarāgrābhyām puṣkarāgrebhyaḥ
Genitivepuṣkarāgrasya puṣkarāgrayoḥ puṣkarāgrāṇām
Locativepuṣkarāgre puṣkarāgrayoḥ puṣkarāgreṣu

Compound puṣkarāgra -

Adverb -puṣkarāgram -puṣkarāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria