Declension table of ?puṣkalavijaya

Deva

MasculineSingularDualPlural
Nominativepuṣkalavijayaḥ puṣkalavijayau puṣkalavijayāḥ
Vocativepuṣkalavijaya puṣkalavijayau puṣkalavijayāḥ
Accusativepuṣkalavijayam puṣkalavijayau puṣkalavijayān
Instrumentalpuṣkalavijayena puṣkalavijayābhyām puṣkalavijayaiḥ puṣkalavijayebhiḥ
Dativepuṣkalavijayāya puṣkalavijayābhyām puṣkalavijayebhyaḥ
Ablativepuṣkalavijayāt puṣkalavijayābhyām puṣkalavijayebhyaḥ
Genitivepuṣkalavijayasya puṣkalavijayayoḥ puṣkalavijayānām
Locativepuṣkalavijaye puṣkalavijayayoḥ puṣkalavijayeṣu

Compound puṣkalavijaya -

Adverb -puṣkalavijayam -puṣkalavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria