Declension table of ?puṣkalāvartaka

Deva

MasculineSingularDualPlural
Nominativepuṣkalāvartakaḥ puṣkalāvartakau puṣkalāvartakāḥ
Vocativepuṣkalāvartaka puṣkalāvartakau puṣkalāvartakāḥ
Accusativepuṣkalāvartakam puṣkalāvartakau puṣkalāvartakān
Instrumentalpuṣkalāvartakena puṣkalāvartakābhyām puṣkalāvartakaiḥ puṣkalāvartakebhiḥ
Dativepuṣkalāvartakāya puṣkalāvartakābhyām puṣkalāvartakebhyaḥ
Ablativepuṣkalāvartakāt puṣkalāvartakābhyām puṣkalāvartakebhyaḥ
Genitivepuṣkalāvartakasya puṣkalāvartakayoḥ puṣkalāvartakānām
Locativepuṣkalāvartake puṣkalāvartakayoḥ puṣkalāvartakeṣu

Compound puṣkalāvartaka -

Adverb -puṣkalāvartakam -puṣkalāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria