Declension table of ?puṣitā

Deva

FeminineSingularDualPlural
Nominativepuṣitā puṣite puṣitāḥ
Vocativepuṣite puṣite puṣitāḥ
Accusativepuṣitām puṣite puṣitāḥ
Instrumentalpuṣitayā puṣitābhyām puṣitābhiḥ
Dativepuṣitāyai puṣitābhyām puṣitābhyaḥ
Ablativepuṣitāyāḥ puṣitābhyām puṣitābhyaḥ
Genitivepuṣitāyāḥ puṣitayoḥ puṣitānām
Locativepuṣitāyām puṣitayoḥ puṣitāsu

Adverb -puṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria