Declension table of ?puṣita

Deva

NeuterSingularDualPlural
Nominativepuṣitam puṣite puṣitāni
Vocativepuṣita puṣite puṣitāni
Accusativepuṣitam puṣite puṣitāni
Instrumentalpuṣitena puṣitābhyām puṣitaiḥ
Dativepuṣitāya puṣitābhyām puṣitebhyaḥ
Ablativepuṣitāt puṣitābhyām puṣitebhyaḥ
Genitivepuṣitasya puṣitayoḥ puṣitānām
Locativepuṣite puṣitayoḥ puṣiteṣu

Compound puṣita -

Adverb -puṣitam -puṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria