Declension table of ?puṣa

Deva

MasculineSingularDualPlural
Nominativepuṣaḥ puṣau puṣāḥ
Vocativepuṣa puṣau puṣāḥ
Accusativepuṣam puṣau puṣān
Instrumentalpuṣeṇa puṣābhyām puṣaiḥ puṣebhiḥ
Dativepuṣāya puṣābhyām puṣebhyaḥ
Ablativepuṣāt puṣābhyām puṣebhyaḥ
Genitivepuṣasya puṣayoḥ puṣāṇām
Locativepuṣe puṣayoḥ puṣeṣu

Compound puṣa -

Adverb -puṣam -puṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria