Declension table of ?puṣṭiśrāddha

Deva

NeuterSingularDualPlural
Nominativepuṣṭiśrāddham puṣṭiśrāddhe puṣṭiśrāddhāni
Vocativepuṣṭiśrāddha puṣṭiśrāddhe puṣṭiśrāddhāni
Accusativepuṣṭiśrāddham puṣṭiśrāddhe puṣṭiśrāddhāni
Instrumentalpuṣṭiśrāddhena puṣṭiśrāddhābhyām puṣṭiśrāddhaiḥ
Dativepuṣṭiśrāddhāya puṣṭiśrāddhābhyām puṣṭiśrāddhebhyaḥ
Ablativepuṣṭiśrāddhāt puṣṭiśrāddhābhyām puṣṭiśrāddhebhyaḥ
Genitivepuṣṭiśrāddhasya puṣṭiśrāddhayoḥ puṣṭiśrāddhānām
Locativepuṣṭiśrāddhe puṣṭiśrāddhayoḥ puṣṭiśrāddheṣu

Compound puṣṭiśrāddha -

Adverb -puṣṭiśrāddham -puṣṭiśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria