Declension table of ?puṣṭipati

Deva

MasculineSingularDualPlural
Nominativepuṣṭipatiḥ puṣṭipatī puṣṭipatayaḥ
Vocativepuṣṭipate puṣṭipatī puṣṭipatayaḥ
Accusativepuṣṭipatim puṣṭipatī puṣṭipatīn
Instrumentalpuṣṭipatinā puṣṭipatibhyām puṣṭipatibhiḥ
Dativepuṣṭipataye puṣṭipatibhyām puṣṭipatibhyaḥ
Ablativepuṣṭipateḥ puṣṭipatibhyām puṣṭipatibhyaḥ
Genitivepuṣṭipateḥ puṣṭipatyoḥ puṣṭipatīnām
Locativepuṣṭipatau puṣṭipatyoḥ puṣṭipatiṣu

Compound puṣṭipati -

Adverb -puṣṭipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria