Declension table of ?puṣṭimati

Deva

MasculineSingularDualPlural
Nominativepuṣṭimatiḥ puṣṭimatī puṣṭimatayaḥ
Vocativepuṣṭimate puṣṭimatī puṣṭimatayaḥ
Accusativepuṣṭimatim puṣṭimatī puṣṭimatīn
Instrumentalpuṣṭimatinā puṣṭimatibhyām puṣṭimatibhiḥ
Dativepuṣṭimataye puṣṭimatibhyām puṣṭimatibhyaḥ
Ablativepuṣṭimateḥ puṣṭimatibhyām puṣṭimatibhyaḥ
Genitivepuṣṭimateḥ puṣṭimatyoḥ puṣṭimatīnām
Locativepuṣṭimatau puṣṭimatyoḥ puṣṭimatiṣu

Compound puṣṭimati -

Adverb -puṣṭimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria