Declension table of ?puṣṭimatā

Deva

FeminineSingularDualPlural
Nominativepuṣṭimatā puṣṭimate puṣṭimatāḥ
Vocativepuṣṭimate puṣṭimate puṣṭimatāḥ
Accusativepuṣṭimatām puṣṭimate puṣṭimatāḥ
Instrumentalpuṣṭimatayā puṣṭimatābhyām puṣṭimatābhiḥ
Dativepuṣṭimatāyai puṣṭimatābhyām puṣṭimatābhyaḥ
Ablativepuṣṭimatāyāḥ puṣṭimatābhyām puṣṭimatābhyaḥ
Genitivepuṣṭimatāyāḥ puṣṭimatayoḥ puṣṭimatānām
Locativepuṣṭimatāyām puṣṭimatayoḥ puṣṭimatāsu

Adverb -puṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria