Declension table of ?puṣṭilīlāṭīkā

Deva

FeminineSingularDualPlural
Nominativepuṣṭilīlāṭīkā puṣṭilīlāṭīke puṣṭilīlāṭīkāḥ
Vocativepuṣṭilīlāṭīke puṣṭilīlāṭīke puṣṭilīlāṭīkāḥ
Accusativepuṣṭilīlāṭīkām puṣṭilīlāṭīke puṣṭilīlāṭīkāḥ
Instrumentalpuṣṭilīlāṭīkayā puṣṭilīlāṭīkābhyām puṣṭilīlāṭīkābhiḥ
Dativepuṣṭilīlāṭīkāyai puṣṭilīlāṭīkābhyām puṣṭilīlāṭīkābhyaḥ
Ablativepuṣṭilīlāṭīkāyāḥ puṣṭilīlāṭīkābhyām puṣṭilīlāṭīkābhyaḥ
Genitivepuṣṭilīlāṭīkāyāḥ puṣṭilīlāṭīkayoḥ puṣṭilīlāṭīkānām
Locativepuṣṭilīlāṭīkāyām puṣṭilīlāṭīkayoḥ puṣṭilīlāṭīkāsu

Adverb -puṣṭilīlāṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria