Declension table of ?puṣṭikarman

Deva

NeuterSingularDualPlural
Nominativepuṣṭikarma puṣṭikarmaṇī puṣṭikarmāṇi
Vocativepuṣṭikarman puṣṭikarma puṣṭikarmaṇī puṣṭikarmāṇi
Accusativepuṣṭikarma puṣṭikarmaṇī puṣṭikarmāṇi
Instrumentalpuṣṭikarmaṇā puṣṭikarmabhyām puṣṭikarmabhiḥ
Dativepuṣṭikarmaṇe puṣṭikarmabhyām puṣṭikarmabhyaḥ
Ablativepuṣṭikarmaṇaḥ puṣṭikarmabhyām puṣṭikarmabhyaḥ
Genitivepuṣṭikarmaṇaḥ puṣṭikarmaṇoḥ puṣṭikarmaṇām
Locativepuṣṭikarmaṇi puṣṭikarmaṇoḥ puṣṭikarmasu

Compound puṣṭikarma -

Adverb -puṣṭikarma -puṣṭikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria