Declension table of ?puṣṭikāmā

Deva

FeminineSingularDualPlural
Nominativepuṣṭikāmā puṣṭikāme puṣṭikāmāḥ
Vocativepuṣṭikāme puṣṭikāme puṣṭikāmāḥ
Accusativepuṣṭikāmām puṣṭikāme puṣṭikāmāḥ
Instrumentalpuṣṭikāmayā puṣṭikāmābhyām puṣṭikāmābhiḥ
Dativepuṣṭikāmāyai puṣṭikāmābhyām puṣṭikāmābhyaḥ
Ablativepuṣṭikāmāyāḥ puṣṭikāmābhyām puṣṭikāmābhyaḥ
Genitivepuṣṭikāmāyāḥ puṣṭikāmayoḥ puṣṭikāmānām
Locativepuṣṭikāmāyām puṣṭikāmayoḥ puṣṭikāmāsu

Adverb -puṣṭikāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria